बालक शब्द के रूप


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमा बालकः बालकौ बालकाः
द्वितीया बालकम् बालकौ बालकान्
तृतीया बालकेन बालकेभ्याम् बालकै:
चतुर्थी बालकाय बालकेभ्याम् बालकेभ्य:
पंचमी बालकात् बालकेभ्याम् बालकेभ्य:
षष्ठी बालकस्य बालकयो: बालकानाम्
सप्तमी बालके बालकयो: बालकेषु
संबोधन हे बालक! हे बालकौ! हे बालका:!


ⒸSanskritTest.com